Declension table of ?vidhṛtāyudhā

Deva

FeminineSingularDualPlural
Nominativevidhṛtāyudhā vidhṛtāyudhe vidhṛtāyudhāḥ
Vocativevidhṛtāyudhe vidhṛtāyudhe vidhṛtāyudhāḥ
Accusativevidhṛtāyudhām vidhṛtāyudhe vidhṛtāyudhāḥ
Instrumentalvidhṛtāyudhayā vidhṛtāyudhābhyām vidhṛtāyudhābhiḥ
Dativevidhṛtāyudhāyai vidhṛtāyudhābhyām vidhṛtāyudhābhyaḥ
Ablativevidhṛtāyudhāyāḥ vidhṛtāyudhābhyām vidhṛtāyudhābhyaḥ
Genitivevidhṛtāyudhāyāḥ vidhṛtāyudhayoḥ vidhṛtāyudhānām
Locativevidhṛtāyudhāyām vidhṛtāyudhayoḥ vidhṛtāyudhāsu

Adverb -vidhṛtāyudham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria