Declension table of vidhṛtāyudha

Deva

NeuterSingularDualPlural
Nominativevidhṛtāyudham vidhṛtāyudhe vidhṛtāyudhāni
Vocativevidhṛtāyudha vidhṛtāyudhe vidhṛtāyudhāni
Accusativevidhṛtāyudham vidhṛtāyudhe vidhṛtāyudhāni
Instrumentalvidhṛtāyudhena vidhṛtāyudhābhyām vidhṛtāyudhaiḥ
Dativevidhṛtāyudhāya vidhṛtāyudhābhyām vidhṛtāyudhebhyaḥ
Ablativevidhṛtāyudhāt vidhṛtāyudhābhyām vidhṛtāyudhebhyaḥ
Genitivevidhṛtāyudhasya vidhṛtāyudhayoḥ vidhṛtāyudhānām
Locativevidhṛtāyudhe vidhṛtāyudhayoḥ vidhṛtāyudheṣu

Compound vidhṛtāyudha -

Adverb -vidhṛtāyudham -vidhṛtāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria