Declension table of vidhṛta

Deva

NeuterSingularDualPlural
Nominativevidhṛtam vidhṛte vidhṛtāni
Vocativevidhṛta vidhṛte vidhṛtāni
Accusativevidhṛtam vidhṛte vidhṛtāni
Instrumentalvidhṛtena vidhṛtābhyām vidhṛtaiḥ
Dativevidhṛtāya vidhṛtābhyām vidhṛtebhyaḥ
Ablativevidhṛtāt vidhṛtābhyām vidhṛtebhyaḥ
Genitivevidhṛtasya vidhṛtayoḥ vidhṛtānām
Locativevidhṛte vidhṛtayoḥ vidhṛteṣu

Compound vidhṛta -

Adverb -vidhṛtam -vidhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria