Declension table of vidhṛta

Deva

MasculineSingularDualPlural
Nominativevidhṛtaḥ vidhṛtau vidhṛtāḥ
Vocativevidhṛta vidhṛtau vidhṛtāḥ
Accusativevidhṛtam vidhṛtau vidhṛtān
Instrumentalvidhṛtena vidhṛtābhyām vidhṛtaiḥ vidhṛtebhiḥ
Dativevidhṛtāya vidhṛtābhyām vidhṛtebhyaḥ
Ablativevidhṛtāt vidhṛtābhyām vidhṛtebhyaḥ
Genitivevidhṛtasya vidhṛtayoḥ vidhṛtānām
Locativevidhṛte vidhṛtayoḥ vidhṛteṣu

Compound vidhṛta -

Adverb -vidhṛtam -vidhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria