सुबन्तावली ?विदेशज

Roma

पुमान्एकद्विबहु
प्रथमाविदेशजः विदेशजौ विदेशजाः
सम्बोधनम्विदेशज विदेशजौ विदेशजाः
द्वितीयाविदेशजम् विदेशजौ विदेशजान्
तृतीयाविदेशजेन विदेशजाभ्याम् विदेशजैः विदेशजेभिः
चतुर्थीविदेशजाय विदेशजाभ्याम् विदेशजेभ्यः
पञ्चमीविदेशजात् विदेशजाभ्याम् विदेशजेभ्यः
षष्ठीविदेशजस्य विदेशजयोः विदेशजानाम्
सप्तमीविदेशजे विदेशजयोः विदेशजेषु

समास विदेशज

अव्यय ॰विदेशजम् ॰विदेशजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria