Declension table of videśa

Deva

NeuterSingularDualPlural
Nominativevideśam videśe videśāni
Vocativevideśa videśe videśāni
Accusativevideśam videśe videśāni
Instrumentalvideśena videśābhyām videśaiḥ
Dativevideśāya videśābhyām videśebhyaḥ
Ablativevideśāt videśābhyām videśebhyaḥ
Genitivevideśasya videśayoḥ videśānām
Locativevideśe videśayoḥ videśeṣu

Compound videśa -

Adverb -videśam -videśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria