Declension table of videhamukti

Deva

FeminineSingularDualPlural
Nominativevidehamuktiḥ videhamuktī videhamuktayaḥ
Vocativevidehamukte videhamuktī videhamuktayaḥ
Accusativevidehamuktim videhamuktī videhamuktīḥ
Instrumentalvidehamuktyā videhamuktibhyām videhamuktibhiḥ
Dativevidehamuktyai videhamuktaye videhamuktibhyām videhamuktibhyaḥ
Ablativevidehamuktyāḥ videhamukteḥ videhamuktibhyām videhamuktibhyaḥ
Genitivevidehamuktyāḥ videhamukteḥ videhamuktyoḥ videhamuktīnām
Locativevidehamuktyām videhamuktau videhamuktyoḥ videhamuktiṣu

Compound videhamukti -

Adverb -videhamukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria