Declension table of ?videhamuktā

Deva

FeminineSingularDualPlural
Nominativevidehamuktā videhamukte videhamuktāḥ
Vocativevidehamukte videhamukte videhamuktāḥ
Accusativevidehamuktām videhamukte videhamuktāḥ
Instrumentalvidehamuktayā videhamuktābhyām videhamuktābhiḥ
Dativevidehamuktāyai videhamuktābhyām videhamuktābhyaḥ
Ablativevidehamuktāyāḥ videhamuktābhyām videhamuktābhyaḥ
Genitivevidehamuktāyāḥ videhamuktayoḥ videhamuktānām
Locativevidehamuktāyām videhamuktayoḥ videhamuktāsu

Adverb -videhamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria