Declension table of videhamukta

Deva

MasculineSingularDualPlural
Nominativevidehamuktaḥ videhamuktau videhamuktāḥ
Vocativevidehamukta videhamuktau videhamuktāḥ
Accusativevidehamuktam videhamuktau videhamuktān
Instrumentalvidehamuktena videhamuktābhyām videhamuktaiḥ videhamuktebhiḥ
Dativevidehamuktāya videhamuktābhyām videhamuktebhyaḥ
Ablativevidehamuktāt videhamuktābhyām videhamuktebhyaḥ
Genitivevidehamuktasya videhamuktayoḥ videhamuktānām
Locativevidehamukte videhamuktayoḥ videhamukteṣu

Compound videhamukta -

Adverb -videhamuktam -videhamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria