सुबन्तावली विद्धशालभञ्जिका

Roma

स्त्रीएकद्विबहु
प्रथमाविद्धशालभञ्जिका विद्धशालभञ्जिके विद्धशालभञ्जिकाः
सम्बोधनम्विद्धशालभञ्जिके विद्धशालभञ्जिके विद्धशालभञ्जिकाः
द्वितीयाविद्धशालभञ्जिकाम् विद्धशालभञ्जिके विद्धशालभञ्जिकाः
तृतीयाविद्धशालभञ्जिकया विद्धशालभञ्जिकाभ्याम् विद्धशालभञ्जिकाभिः
चतुर्थीविद्धशालभञ्जिकायै विद्धशालभञ्जिकाभ्याम् विद्धशालभञ्जिकाभ्यः
पञ्चमीविद्धशालभञ्जिकायाः विद्धशालभञ्जिकाभ्याम् विद्धशालभञ्जिकाभ्यः
षष्ठीविद्धशालभञ्जिकायाः विद्धशालभञ्जिकयोः विद्धशालभञ्जिकानाम्
सप्तमीविद्धशालभञ्जिकायाम् विद्धशालभञ्जिकयोः विद्धशालभञ्जिकासु

अव्यय ॰विद्धशालभञ्जिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria