Declension table of viddhaśālabhañjikā

Deva

FeminineSingularDualPlural
Nominativeviddhaśālabhañjikā viddhaśālabhañjike viddhaśālabhañjikāḥ
Vocativeviddhaśālabhañjike viddhaśālabhañjike viddhaśālabhañjikāḥ
Accusativeviddhaśālabhañjikām viddhaśālabhañjike viddhaśālabhañjikāḥ
Instrumentalviddhaśālabhañjikayā viddhaśālabhañjikābhyām viddhaśālabhañjikābhiḥ
Dativeviddhaśālabhañjikāyai viddhaśālabhañjikābhyām viddhaśālabhañjikābhyaḥ
Ablativeviddhaśālabhañjikāyāḥ viddhaśālabhañjikābhyām viddhaśālabhañjikābhyaḥ
Genitiveviddhaśālabhañjikāyāḥ viddhaśālabhañjikayoḥ viddhaśālabhañjikānām
Locativeviddhaśālabhañjikāyām viddhaśālabhañjikayoḥ viddhaśālabhañjikāsu

Adverb -viddhaśālabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria