Declension table of ?viddhavat

Deva

MasculineSingularDualPlural
Nominativeviddhavān viddhavantau viddhavantaḥ
Vocativeviddhavan viddhavantau viddhavantaḥ
Accusativeviddhavantam viddhavantau viddhavataḥ
Instrumentalviddhavatā viddhavadbhyām viddhavadbhiḥ
Dativeviddhavate viddhavadbhyām viddhavadbhyaḥ
Ablativeviddhavataḥ viddhavadbhyām viddhavadbhyaḥ
Genitiveviddhavataḥ viddhavatoḥ viddhavatām
Locativeviddhavati viddhavatoḥ viddhavatsu

Compound viddhavat -

Adverb -viddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria