Declension table of viddha

Deva

NeuterSingularDualPlural
Nominativeviddham viddhe viddhāni
Vocativeviddha viddhe viddhāni
Accusativeviddham viddhe viddhāni
Instrumentalviddhena viddhābhyām viddhaiḥ
Dativeviddhāya viddhābhyām viddhebhyaḥ
Ablativeviddhāt viddhābhyām viddhebhyaḥ
Genitiveviddhasya viddhayoḥ viddhānām
Locativeviddhe viddhayoḥ viddheṣu

Compound viddha -

Adverb -viddham -viddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria