Declension table of viddha

Deva

MasculineSingularDualPlural
Nominativeviddhaḥ viddhau viddhāḥ
Vocativeviddha viddhau viddhāḥ
Accusativeviddham viddhau viddhān
Instrumentalviddhena viddhābhyām viddhaiḥ viddhebhiḥ
Dativeviddhāya viddhābhyām viddhebhyaḥ
Ablativeviddhāt viddhābhyām viddhebhyaḥ
Genitiveviddhasya viddhayoḥ viddhānām
Locativeviddhe viddhayoḥ viddheṣu

Compound viddha -

Adverb -viddham -viddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria