Declension table of ?vidatī

Deva

FeminineSingularDualPlural
Nominativevidatī vidatyau vidatyaḥ
Vocativevidati vidatyau vidatyaḥ
Accusativevidatīm vidatyau vidatīḥ
Instrumentalvidatyā vidatībhyām vidatībhiḥ
Dativevidatyai vidatībhyām vidatībhyaḥ
Ablativevidatyāḥ vidatībhyām vidatībhyaḥ
Genitivevidatyāḥ vidatyoḥ vidatīnām
Locativevidatyām vidatyoḥ vidatīṣu

Compound vidati - vidatī -

Adverb -vidati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria