Declension table of vidatha

Deva

MasculineSingularDualPlural
Nominativevidathaḥ vidathau vidathāḥ
Vocativevidatha vidathau vidathāḥ
Accusativevidatham vidathau vidathān
Instrumentalvidathena vidathābhyām vidathaiḥ vidathebhiḥ
Dativevidathāya vidathābhyām vidathebhyaḥ
Ablativevidathāt vidathābhyām vidathebhyaḥ
Genitivevidathasya vidathayoḥ vidathānām
Locativevidathe vidathayoḥ vidatheṣu

Compound vidatha -

Adverb -vidatham -vidathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria