Declension table of ?vidat

Deva

MasculineSingularDualPlural
Nominativevidan vidantau vidantaḥ
Vocativevidan vidantau vidantaḥ
Accusativevidantam vidantau vidataḥ
Instrumentalvidatā vidadbhyām vidadbhiḥ
Dativevidate vidadbhyām vidadbhyaḥ
Ablativevidataḥ vidadbhyām vidadbhyaḥ
Genitivevidataḥ vidatoḥ vidatām
Locativevidati vidatoḥ vidatsu

Compound vidat -

Adverb -vidantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria