सुबन्तावली ?विदर्भीकौण्डिन्य

Roma

पुमान्एकद्विबहु
प्रथमाविदर्भीकौण्डिन्यः विदर्भीकौण्डिन्यौ विदर्भीकौण्डिन्याः
सम्बोधनम्विदर्भीकौण्डिन्य विदर्भीकौण्डिन्यौ विदर्भीकौण्डिन्याः
द्वितीयाविदर्भीकौण्डिन्यम् विदर्भीकौण्डिन्यौ विदर्भीकौण्डिन्यान्
तृतीयाविदर्भीकौण्डिन्येन विदर्भीकौण्डिन्याभ्याम् विदर्भीकौण्डिन्यैः विदर्भीकौण्डिन्येभिः
चतुर्थीविदर्भीकौण्डिन्याय विदर्भीकौण्डिन्याभ्याम् विदर्भीकौण्डिन्येभ्यः
पञ्चमीविदर्भीकौण्डिन्यात् विदर्भीकौण्डिन्याभ्याम् विदर्भीकौण्डिन्येभ्यः
षष्ठीविदर्भीकौण्डिन्यस्य विदर्भीकौण्डिन्ययोः विदर्भीकौण्डिन्यानाम्
सप्तमीविदर्भीकौण्डिन्ये विदर्भीकौण्डिन्ययोः विदर्भीकौण्डिन्येषु

समास विदर्भीकौण्डिन्य

अव्यय ॰विदर्भीकौण्डिन्यम् ॰विदर्भीकौण्डिन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria