सुबन्तावली ?विदर्भतनया

Roma

स्त्रीएकद्विबहु
प्रथमाविदर्भतनया विदर्भतनये विदर्भतनयाः
सम्बोधनम्विदर्भतनये विदर्भतनये विदर्भतनयाः
द्वितीयाविदर्भतनयाम् विदर्भतनये विदर्भतनयाः
तृतीयाविदर्भतनयया विदर्भतनयाभ्याम् विदर्भतनयाभिः
चतुर्थीविदर्भतनयायै विदर्भतनयाभ्याम् विदर्भतनयाभ्यः
पञ्चमीविदर्भतनयायाः विदर्भतनयाभ्याम् विदर्भतनयाभ्यः
षष्ठीविदर्भतनयायाः विदर्भतनययोः विदर्भतनयानाम्
सप्तमीविदर्भतनयायाम् विदर्भतनययोः विदर्भतनयासु

अव्यय ॰विदर्भतनयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria