सुबन्तावली ?विदर्भजा

Roma

स्त्रीएकद्विबहु
प्रथमाविदर्भजा विदर्भजे विदर्भजाः
सम्बोधनम्विदर्भजे विदर्भजे विदर्भजाः
द्वितीयाविदर्भजाम् विदर्भजे विदर्भजाः
तृतीयाविदर्भजया विदर्भजाभ्याम् विदर्भजाभिः
चतुर्थीविदर्भजायै विदर्भजाभ्याम् विदर्भजाभ्यः
पञ्चमीविदर्भजायाः विदर्भजाभ्याम् विदर्भजाभ्यः
षष्ठीविदर्भजायाः विदर्भजयोः विदर्भजानाम्
सप्तमीविदर्भजायाम् विदर्भजयोः विदर्भजासु

अव्यय ॰विदर्भजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria