Declension table of ?vidalitā

Deva

FeminineSingularDualPlural
Nominativevidalitā vidalite vidalitāḥ
Vocativevidalite vidalite vidalitāḥ
Accusativevidalitām vidalite vidalitāḥ
Instrumentalvidalitayā vidalitābhyām vidalitābhiḥ
Dativevidalitāyai vidalitābhyām vidalitābhyaḥ
Ablativevidalitāyāḥ vidalitābhyām vidalitābhyaḥ
Genitivevidalitāyāḥ vidalitayoḥ vidalitānām
Locativevidalitāyām vidalitayoḥ vidalitāsu

Adverb -vidalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria