Declension table of vidalita

Deva

MasculineSingularDualPlural
Nominativevidalitaḥ vidalitau vidalitāḥ
Vocativevidalita vidalitau vidalitāḥ
Accusativevidalitam vidalitau vidalitān
Instrumentalvidalitena vidalitābhyām vidalitaiḥ vidalitebhiḥ
Dativevidalitāya vidalitābhyām vidalitebhyaḥ
Ablativevidalitāt vidalitābhyām vidalitebhyaḥ
Genitivevidalitasya vidalitayoḥ vidalitānām
Locativevidalite vidalitayoḥ vidaliteṣu

Compound vidalita -

Adverb -vidalitam -vidalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria