सुबन्तावली ?विदला

Roma

स्त्रीएकद्विबहु
प्रथमाविदला विदले विदलाः
सम्बोधनम्विदले विदले विदलाः
द्वितीयाविदलाम् विदले विदलाः
तृतीयाविदलया विदलाभ्याम् विदलाभिः
चतुर्थीविदलायै विदलाभ्याम् विदलाभ्यः
पञ्चमीविदलायाः विदलाभ्याम् विदलाभ्यः
षष्ठीविदलायाः विदलयोः विदलानाम्
सप्तमीविदलायाम् विदलयोः विदलासु

अव्यय ॰विदलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria