सुबन्तावली ?विदग्धतोषिणी

Roma

स्त्रीएकद्विबहु
प्रथमाविदग्धतोषिणी विदग्धतोषिण्यौ विदग्धतोषिण्यः
सम्बोधनम्विदग्धतोषिणि विदग्धतोषिण्यौ विदग्धतोषिण्यः
द्वितीयाविदग्धतोषिणीम् विदग्धतोषिण्यौ विदग्धतोषिणीः
तृतीयाविदग्धतोषिण्या विदग्धतोषिणीभ्याम् विदग्धतोषिणीभिः
चतुर्थीविदग्धतोषिण्यै विदग्धतोषिणीभ्याम् विदग्धतोषिणीभ्यः
पञ्चमीविदग्धतोषिण्याः विदग्धतोषिणीभ्याम् विदग्धतोषिणीभ्यः
षष्ठीविदग्धतोषिण्याः विदग्धतोषिण्योः विदग्धतोषिणीनाम्
सप्तमीविदग्धतोषिण्याम् विदग्धतोषिण्योः विदग्धतोषिणीषु

समास विदग्धतोषिणि विदग्धतोषिणी

अव्यय ॰विदग्धतोषिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria