Declension table of vidagdhatā

Deva

FeminineSingularDualPlural
Nominativevidagdhatā vidagdhate vidagdhatāḥ
Vocativevidagdhate vidagdhate vidagdhatāḥ
Accusativevidagdhatām vidagdhate vidagdhatāḥ
Instrumentalvidagdhatayā vidagdhatābhyām vidagdhatābhiḥ
Dativevidagdhatāyai vidagdhatābhyām vidagdhatābhyaḥ
Ablativevidagdhatāyāḥ vidagdhatābhyām vidagdhatābhyaḥ
Genitivevidagdhatāyāḥ vidagdhatayoḥ vidagdhatānām
Locativevidagdhatāyām vidagdhatayoḥ vidagdhatāsu

Adverb -vidagdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria