Declension table of vidagdha

Deva

MasculineSingularDualPlural
Nominativevidagdhaḥ vidagdhau vidagdhāḥ
Vocativevidagdha vidagdhau vidagdhāḥ
Accusativevidagdham vidagdhau vidagdhān
Instrumentalvidagdhena vidagdhābhyām vidagdhaiḥ vidagdhebhiḥ
Dativevidagdhāya vidagdhābhyām vidagdhebhyaḥ
Ablativevidagdhāt vidagdhābhyām vidagdhebhyaḥ
Genitivevidagdhasya vidagdhayoḥ vidagdhānām
Locativevidagdhe vidagdhayoḥ vidagdheṣu

Compound vidagdha -

Adverb -vidagdham -vidagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria