सुबन्तावली ?विददश्व

Roma

पुमान्एकद्विबहु
प्रथमाविददश्वः विददश्वौ विददश्वाः
सम्बोधनम्विददश्व विददश्वौ विददश्वाः
द्वितीयाविददश्वम् विददश्वौ विददश्वान्
तृतीयाविददश्वेन विददश्वाभ्याम् विददश्वैः विददश्वेभिः
चतुर्थीविददश्वाय विददश्वाभ्याम् विददश्वेभ्यः
पञ्चमीविददश्वात् विददश्वाभ्याम् विददश्वेभ्यः
षष्ठीविददश्वस्य विददश्वयोः विददश्वानाम्
सप्तमीविददश्वे विददश्वयोः विददश्वेषु

समास विददश्व

अव्यय ॰विददश्वम् ॰विददश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria