Declension table of vidāsin

Deva

NeuterSingularDualPlural
Nominativevidāsi vidāsinī vidāsīni
Vocativevidāsin vidāsi vidāsinī vidāsīni
Accusativevidāsi vidāsinī vidāsīni
Instrumentalvidāsinā vidāsibhyām vidāsibhiḥ
Dativevidāsine vidāsibhyām vidāsibhyaḥ
Ablativevidāsinaḥ vidāsibhyām vidāsibhyaḥ
Genitivevidāsinaḥ vidāsinoḥ vidāsinām
Locativevidāsini vidāsinoḥ vidāsiṣu

Compound vidāsi -

Adverb -vidāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria