Declension table of vidāsin

Deva

MasculineSingularDualPlural
Nominativevidāsī vidāsinau vidāsinaḥ
Vocativevidāsin vidāsinau vidāsinaḥ
Accusativevidāsinam vidāsinau vidāsinaḥ
Instrumentalvidāsinā vidāsibhyām vidāsibhiḥ
Dativevidāsine vidāsibhyām vidāsibhyaḥ
Ablativevidāsinaḥ vidāsibhyām vidāsibhyaḥ
Genitivevidāsinaḥ vidāsinoḥ vidāsinām
Locativevidāsini vidāsinoḥ vidāsiṣu

Compound vidāsi -

Adverb -vidāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria