Declension table of vidāhin

Deva

NeuterSingularDualPlural
Nominativevidāhi vidāhinī vidāhīni
Vocativevidāhin vidāhi vidāhinī vidāhīni
Accusativevidāhi vidāhinī vidāhīni
Instrumentalvidāhinā vidāhibhyām vidāhibhiḥ
Dativevidāhine vidāhibhyām vidāhibhyaḥ
Ablativevidāhinaḥ vidāhibhyām vidāhibhyaḥ
Genitivevidāhinaḥ vidāhinoḥ vidāhinām
Locativevidāhini vidāhinoḥ vidāhiṣu

Compound vidāhi -

Adverb -vidāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria