Declension table of vicyuti

Deva

FeminineSingularDualPlural
Nominativevicyutiḥ vicyutī vicyutayaḥ
Vocativevicyute vicyutī vicyutayaḥ
Accusativevicyutim vicyutī vicyutīḥ
Instrumentalvicyutyā vicyutibhyām vicyutibhiḥ
Dativevicyutyai vicyutaye vicyutibhyām vicyutibhyaḥ
Ablativevicyutyāḥ vicyuteḥ vicyutibhyām vicyutibhyaḥ
Genitivevicyutyāḥ vicyuteḥ vicyutyoḥ vicyutīnām
Locativevicyutyām vicyutau vicyutyoḥ vicyutiṣu

Compound vicyuti -

Adverb -vicyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria