Declension table of ?vicyamāna

Deva

NeuterSingularDualPlural
Nominativevicyamānam vicyamāne vicyamānāni
Vocativevicyamāna vicyamāne vicyamānāni
Accusativevicyamānam vicyamāne vicyamānāni
Instrumentalvicyamānena vicyamānābhyām vicyamānaiḥ
Dativevicyamānāya vicyamānābhyām vicyamānebhyaḥ
Ablativevicyamānāt vicyamānābhyām vicyamānebhyaḥ
Genitivevicyamānasya vicyamānayoḥ vicyamānānām
Locativevicyamāne vicyamānayoḥ vicyamāneṣu

Compound vicyamāna -

Adverb -vicyamānam -vicyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria