Declension table of ?vicittā

Deva

FeminineSingularDualPlural
Nominativevicittā vicitte vicittāḥ
Vocativevicitte vicitte vicittāḥ
Accusativevicittām vicitte vicittāḥ
Instrumentalvicittayā vicittābhyām vicittābhiḥ
Dativevicittāyai vicittābhyām vicittābhyaḥ
Ablativevicittāyāḥ vicittābhyām vicittābhyaḥ
Genitivevicittāyāḥ vicittayoḥ vicittānām
Locativevicittāyām vicittayoḥ vicittāsu

Adverb -vicittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria