Declension table of vicitta

Deva

MasculineSingularDualPlural
Nominativevicittaḥ vicittau vicittāḥ
Vocativevicitta vicittau vicittāḥ
Accusativevicittam vicittau vicittān
Instrumentalvicittena vicittābhyām vicittaiḥ vicittebhiḥ
Dativevicittāya vicittābhyām vicittebhyaḥ
Ablativevicittāt vicittābhyām vicittebhyaḥ
Genitivevicittasya vicittayoḥ vicittānām
Locativevicitte vicittayoḥ vicitteṣu

Compound vicitta -

Adverb -vicittam -vicittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria