Declension table of vicitrita

Deva

NeuterSingularDualPlural
Nominativevicitritam vicitrite vicitritāni
Vocativevicitrita vicitrite vicitritāni
Accusativevicitritam vicitrite vicitritāni
Instrumentalvicitritena vicitritābhyām vicitritaiḥ
Dativevicitritāya vicitritābhyām vicitritebhyaḥ
Ablativevicitritāt vicitritābhyām vicitritebhyaḥ
Genitivevicitritasya vicitritayoḥ vicitritānām
Locativevicitrite vicitritayoḥ vicitriteṣu

Compound vicitrita -

Adverb -vicitritam -vicitritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria