Declension table of vicitraśākayūṣabhakṣyavikārakriyā

Deva

FeminineSingularDualPlural
Nominativevicitraśākayūṣabhakṣyavikārakriyā vicitraśākayūṣabhakṣyavikārakriye vicitraśākayūṣabhakṣyavikārakriyāḥ
Vocativevicitraśākayūṣabhakṣyavikārakriye vicitraśākayūṣabhakṣyavikārakriye vicitraśākayūṣabhakṣyavikārakriyāḥ
Accusativevicitraśākayūṣabhakṣyavikārakriyām vicitraśākayūṣabhakṣyavikārakriye vicitraśākayūṣabhakṣyavikārakriyāḥ
Instrumentalvicitraśākayūṣabhakṣyavikārakriyayā vicitraśākayūṣabhakṣyavikārakriyābhyām vicitraśākayūṣabhakṣyavikārakriyābhiḥ
Dativevicitraśākayūṣabhakṣyavikārakriyāyai vicitraśākayūṣabhakṣyavikārakriyābhyām vicitraśākayūṣabhakṣyavikārakriyābhyaḥ
Ablativevicitraśākayūṣabhakṣyavikārakriyāyāḥ vicitraśākayūṣabhakṣyavikārakriyābhyām vicitraśākayūṣabhakṣyavikārakriyābhyaḥ
Genitivevicitraśākayūṣabhakṣyavikārakriyāyāḥ vicitraśākayūṣabhakṣyavikārakriyayoḥ vicitraśākayūṣabhakṣyavikārakriyāṇām
Locativevicitraśākayūṣabhakṣyavikārakriyāyām vicitraśākayūṣabhakṣyavikārakriyayoḥ vicitraśākayūṣabhakṣyavikārakriyāsu

Adverb -vicitraśākayūṣabhakṣyavikārakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria