Declension table of ?vicitrarūpa

Deva

NeuterSingularDualPlural
Nominativevicitrarūpam vicitrarūpe vicitrarūpāṇi
Vocativevicitrarūpa vicitrarūpe vicitrarūpāṇi
Accusativevicitrarūpam vicitrarūpe vicitrarūpāṇi
Instrumentalvicitrarūpeṇa vicitrarūpābhyām vicitrarūpaiḥ
Dativevicitrarūpāya vicitrarūpābhyām vicitrarūpebhyaḥ
Ablativevicitrarūpāt vicitrarūpābhyām vicitrarūpebhyaḥ
Genitivevicitrarūpasya vicitrarūpayoḥ vicitrarūpāṇām
Locativevicitrarūpe vicitrarūpayoḥ vicitrarūpeṣu

Compound vicitrarūpa -

Adverb -vicitrarūpam -vicitrarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria