Declension table of vicetanī

Deva

FeminineSingularDualPlural
Nominativevicetanī vicetanyau vicetanyaḥ
Vocativevicetani vicetanyau vicetanyaḥ
Accusativevicetanīm vicetanyau vicetanīḥ
Instrumentalvicetanyā vicetanībhyām vicetanībhiḥ
Dativevicetanyai vicetanībhyām vicetanībhyaḥ
Ablativevicetanyāḥ vicetanībhyām vicetanībhyaḥ
Genitivevicetanyāḥ vicetanyoḥ vicetanīnām
Locativevicetanyām vicetanyoḥ vicetanīṣu

Compound vicetani - vicetanī -

Adverb -vicetani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria