Declension table of ?viceṣṭitā

Deva

FeminineSingularDualPlural
Nominativeviceṣṭitā viceṣṭite viceṣṭitāḥ
Vocativeviceṣṭite viceṣṭite viceṣṭitāḥ
Accusativeviceṣṭitām viceṣṭite viceṣṭitāḥ
Instrumentalviceṣṭitayā viceṣṭitābhyām viceṣṭitābhiḥ
Dativeviceṣṭitāyai viceṣṭitābhyām viceṣṭitābhyaḥ
Ablativeviceṣṭitāyāḥ viceṣṭitābhyām viceṣṭitābhyaḥ
Genitiveviceṣṭitāyāḥ viceṣṭitayoḥ viceṣṭitānām
Locativeviceṣṭitāyām viceṣṭitayoḥ viceṣṭitāsu

Adverb -viceṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria