Declension table of viceṣṭita

Deva

NeuterSingularDualPlural
Nominativeviceṣṭitam viceṣṭite viceṣṭitāni
Vocativeviceṣṭita viceṣṭite viceṣṭitāni
Accusativeviceṣṭitam viceṣṭite viceṣṭitāni
Instrumentalviceṣṭitena viceṣṭitābhyām viceṣṭitaiḥ
Dativeviceṣṭitāya viceṣṭitābhyām viceṣṭitebhyaḥ
Ablativeviceṣṭitāt viceṣṭitābhyām viceṣṭitebhyaḥ
Genitiveviceṣṭitasya viceṣṭitayoḥ viceṣṭitānām
Locativeviceṣṭite viceṣṭitayoḥ viceṣṭiteṣu

Compound viceṣṭita -

Adverb -viceṣṭitam -viceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria