Declension table of viceṣṭita

Deva

MasculineSingularDualPlural
Nominativeviceṣṭitaḥ viceṣṭitau viceṣṭitāḥ
Vocativeviceṣṭita viceṣṭitau viceṣṭitāḥ
Accusativeviceṣṭitam viceṣṭitau viceṣṭitān
Instrumentalviceṣṭitena viceṣṭitābhyām viceṣṭitaiḥ viceṣṭitebhiḥ
Dativeviceṣṭitāya viceṣṭitābhyām viceṣṭitebhyaḥ
Ablativeviceṣṭitāt viceṣṭitābhyām viceṣṭitebhyaḥ
Genitiveviceṣṭitasya viceṣṭitayoḥ viceṣṭitānām
Locativeviceṣṭite viceṣṭitayoḥ viceṣṭiteṣu

Compound viceṣṭita -

Adverb -viceṣṭitam -viceṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria