सुबन्तावली ?विचयिष्ठRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | विचयिष्ठः | विचयिष्ठौ | विचयिष्ठाः |
सम्बोधनम् | विचयिष्ठ | विचयिष्ठौ | विचयिष्ठाः |
द्वितीया | विचयिष्ठम् | विचयिष्ठौ | विचयिष्ठान् |
तृतीया | विचयिष्ठेन | विचयिष्ठाभ्याम् | विचयिष्ठैः विचयिष्ठेभिः |
चतुर्थी | विचयिष्ठाय | विचयिष्ठाभ्याम् | विचयिष्ठेभ्यः |
पञ्चमी | विचयिष्ठात् | विचयिष्ठाभ्याम् | विचयिष्ठेभ्यः |
षष्ठी | विचयिष्ठस्य | विचयिष्ठयोः | विचयिष्ठानाम् |
सप्तमी | विचयिष्ठे | विचयिष्ठयोः | विचयिष्ठेषु |