Declension table of vicaya

Deva

MasculineSingularDualPlural
Nominativevicayaḥ vicayau vicayāḥ
Vocativevicaya vicayau vicayāḥ
Accusativevicayam vicayau vicayān
Instrumentalvicayena vicayābhyām vicayaiḥ vicayebhiḥ
Dativevicayāya vicayābhyām vicayebhyaḥ
Ablativevicayāt vicayābhyām vicayebhyaḥ
Genitivevicayasya vicayayoḥ vicayānām
Locativevicaye vicayayoḥ vicayeṣu

Compound vicaya -

Adverb -vicayam -vicayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria