Declension table of vicatura

Deva

NeuterSingularDualPlural
Nominativevicaturam vicature vicaturāṇi
Vocativevicatura vicature vicaturāṇi
Accusativevicaturam vicature vicaturāṇi
Instrumentalvicatureṇa vicaturābhyām vicaturaiḥ
Dativevicaturāya vicaturābhyām vicaturebhyaḥ
Ablativevicaturāt vicaturābhyām vicaturebhyaḥ
Genitivevicaturasya vicaturayoḥ vicaturāṇām
Locativevicature vicaturayoḥ vicatureṣu

Compound vicatura -

Adverb -vicaturam -vicaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria