Declension table of vicarṣaṇi

Deva

FeminineSingularDualPlural
Nominativevicarṣaṇiḥ vicarṣaṇī vicarṣaṇayaḥ
Vocativevicarṣaṇe vicarṣaṇī vicarṣaṇayaḥ
Accusativevicarṣaṇim vicarṣaṇī vicarṣaṇīḥ
Instrumentalvicarṣaṇyā vicarṣaṇibhyām vicarṣaṇibhiḥ
Dativevicarṣaṇyai vicarṣaṇaye vicarṣaṇibhyām vicarṣaṇibhyaḥ
Ablativevicarṣaṇyāḥ vicarṣaṇeḥ vicarṣaṇibhyām vicarṣaṇibhyaḥ
Genitivevicarṣaṇyāḥ vicarṣaṇeḥ vicarṣaṇyoḥ vicarṣaṇīnām
Locativevicarṣaṇyām vicarṣaṇau vicarṣaṇyoḥ vicarṣaṇiṣu

Compound vicarṣaṇi -

Adverb -vicarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria