Declension table of vicalita

Deva

NeuterSingularDualPlural
Nominativevicalitam vicalite vicalitāni
Vocativevicalita vicalite vicalitāni
Accusativevicalitam vicalite vicalitāni
Instrumentalvicalitena vicalitābhyām vicalitaiḥ
Dativevicalitāya vicalitābhyām vicalitebhyaḥ
Ablativevicalitāt vicalitābhyām vicalitebhyaḥ
Genitivevicalitasya vicalitayoḥ vicalitānām
Locativevicalite vicalitayoḥ vicaliteṣu

Compound vicalita -

Adverb -vicalitam -vicalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria