Declension table of vicalita

Deva

MasculineSingularDualPlural
Nominativevicalitaḥ vicalitau vicalitāḥ
Vocativevicalita vicalitau vicalitāḥ
Accusativevicalitam vicalitau vicalitān
Instrumentalvicalitena vicalitābhyām vicalitaiḥ vicalitebhiḥ
Dativevicalitāya vicalitābhyām vicalitebhyaḥ
Ablativevicalitāt vicalitābhyām vicalitebhyaḥ
Genitivevicalitasya vicalitayoḥ vicalitānām
Locativevicalite vicalitayoḥ vicaliteṣu

Compound vicalita -

Adverb -vicalitam -vicalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria