Declension table of vicakṣaṇā

Deva

FeminineSingularDualPlural
Nominativevicakṣaṇā vicakṣaṇe vicakṣaṇāḥ
Vocativevicakṣaṇe vicakṣaṇe vicakṣaṇāḥ
Accusativevicakṣaṇām vicakṣaṇe vicakṣaṇāḥ
Instrumentalvicakṣaṇayā vicakṣaṇābhyām vicakṣaṇābhiḥ
Dativevicakṣaṇāyai vicakṣaṇābhyām vicakṣaṇābhyaḥ
Ablativevicakṣaṇāyāḥ vicakṣaṇābhyām vicakṣaṇābhyaḥ
Genitivevicakṣaṇāyāḥ vicakṣaṇayoḥ vicakṣaṇānām
Locativevicakṣaṇāyām vicakṣaṇayoḥ vicakṣaṇāsu

Adverb -vicakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria