Declension table of vicārita

Deva

NeuterSingularDualPlural
Nominativevicāritam vicārite vicāritāni
Vocativevicārita vicārite vicāritāni
Accusativevicāritam vicārite vicāritāni
Instrumentalvicāritena vicāritābhyām vicāritaiḥ
Dativevicāritāya vicāritābhyām vicāritebhyaḥ
Ablativevicāritāt vicāritābhyām vicāritebhyaḥ
Genitivevicāritasya vicāritayoḥ vicāritānām
Locativevicārite vicāritayoḥ vicāriteṣu

Compound vicārita -

Adverb -vicāritam -vicāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria