Declension table of ?vicāriṇī

Deva

FeminineSingularDualPlural
Nominativevicāriṇī vicāriṇyau vicāriṇyaḥ
Vocativevicāriṇi vicāriṇyau vicāriṇyaḥ
Accusativevicāriṇīm vicāriṇyau vicāriṇīḥ
Instrumentalvicāriṇyā vicāriṇībhyām vicāriṇībhiḥ
Dativevicāriṇyai vicāriṇībhyām vicāriṇībhyaḥ
Ablativevicāriṇyāḥ vicāriṇībhyām vicāriṇībhyaḥ
Genitivevicāriṇyāḥ vicāriṇyoḥ vicāriṇīnām
Locativevicāriṇyām vicāriṇyoḥ vicāriṇīṣu

Compound vicāriṇi - vicāriṇī -

Adverb -vicāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria